Declension table of āhlādinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhlādī | āhlādinau | āhlādinaḥ |
Vocative | āhlādin | āhlādinau | āhlādinaḥ |
Accusative | āhlādinam | āhlādinau | āhlādinaḥ |
Instrumental | āhlādinā | āhlādibhyām | āhlādibhiḥ |
Dative | āhlādine | āhlādibhyām | āhlādibhyaḥ |
Ablative | āhlādinaḥ | āhlādibhyām | āhlādibhyaḥ |
Genitive | āhlādinaḥ | āhlādinoḥ | āhlādinām |
Locative | āhlādini | āhlādinoḥ | āhlādiṣu |