Declension table of āhlādana

Deva

NeuterSingularDualPlural
Nominativeāhlādanam āhlādane āhlādanāni
Vocativeāhlādana āhlādane āhlādanāni
Accusativeāhlādanam āhlādane āhlādanāni
Instrumentalāhlādanena āhlādanābhyām āhlādanaiḥ
Dativeāhlādanāya āhlādanābhyām āhlādanebhyaḥ
Ablativeāhlādanāt āhlādanābhyām āhlādanebhyaḥ
Genitiveāhlādanasya āhlādanayoḥ āhlādanānām
Locativeāhlādane āhlādanayoḥ āhlādaneṣu

Compound āhlādana -

Adverb -āhlādanam -āhlādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria