Declension table of āhlādanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhlādanam | āhlādane | āhlādanāni |
Vocative | āhlādana | āhlādane | āhlādanāni |
Accusative | āhlādanam | āhlādane | āhlādanāni |
Instrumental | āhlādanena | āhlādanābhyām | āhlādanaiḥ |
Dative | āhlādanāya | āhlādanābhyām | āhlādanebhyaḥ |
Ablative | āhlādanāt | āhlādanābhyām | āhlādanebhyaḥ |
Genitive | āhlādanasya | āhlādanayoḥ | āhlādanānām |
Locative | āhlādane | āhlādanayoḥ | āhlādaneṣu |