Declension table of āhlādakaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhlādakaram | āhlādakare | āhlādakarāṇi |
Vocative | āhlādakara | āhlādakare | āhlādakarāṇi |
Accusative | āhlādakaram | āhlādakare | āhlādakarāṇi |
Instrumental | āhlādakareṇa | āhlādakarābhyām | āhlādakaraiḥ |
Dative | āhlādakarāya | āhlādakarābhyām | āhlādakarebhyaḥ |
Ablative | āhlādakarāt | āhlādakarābhyām | āhlādakarebhyaḥ |
Genitive | āhlādakarasya | āhlādakarayoḥ | āhlādakarāṇām |
Locative | āhlādakare | āhlādakarayoḥ | āhlādakareṣu |