Declension table of āhlādakara

Deva

MasculineSingularDualPlural
Nominativeāhlādakaraḥ āhlādakarau āhlādakarāḥ
Vocativeāhlādakara āhlādakarau āhlādakarāḥ
Accusativeāhlādakaram āhlādakarau āhlādakarān
Instrumentalāhlādakareṇa āhlādakarābhyām āhlādakaraiḥ
Dativeāhlādakarāya āhlādakarābhyām āhlādakarebhyaḥ
Ablativeāhlādakarāt āhlādakarābhyām āhlādakarebhyaḥ
Genitiveāhlādakarasya āhlādakarayoḥ āhlādakarāṇām
Locativeāhlādakare āhlādakarayoḥ āhlādakareṣu

Compound āhlādakara -

Adverb -āhlādakaram -āhlādakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria