Declension table of āhlādakārinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhlādakārī | āhlādakāriṇau | āhlādakāriṇaḥ |
Vocative | āhlādakārin | āhlādakāriṇau | āhlādakāriṇaḥ |
Accusative | āhlādakāriṇam | āhlādakāriṇau | āhlādakāriṇaḥ |
Instrumental | āhlādakāriṇā | āhlādakāribhyām | āhlādakāribhiḥ |
Dative | āhlādakāriṇe | āhlādakāribhyām | āhlādakāribhyaḥ |
Ablative | āhlādakāriṇaḥ | āhlādakāribhyām | āhlādakāribhyaḥ |
Genitive | āhlādakāriṇaḥ | āhlādakāriṇoḥ | āhlādakāriṇām |
Locative | āhlādakāriṇi | āhlādakāriṇoḥ | āhlādakāriṣu |