Declension table of ?āhlādadughā

Deva

FeminineSingularDualPlural
Nominativeāhlādadughā āhlādadughe āhlādadughāḥ
Vocativeāhlādadughe āhlādadughe āhlādadughāḥ
Accusativeāhlādadughām āhlādadughe āhlādadughāḥ
Instrumentalāhlādadughayā āhlādadughābhyām āhlādadughābhiḥ
Dativeāhlādadughāyai āhlādadughābhyām āhlādadughābhyaḥ
Ablativeāhlādadughāyāḥ āhlādadughābhyām āhlādadughābhyaḥ
Genitiveāhlādadughāyāḥ āhlādadughayoḥ āhlādadughānām
Locativeāhlādadughāyām āhlādadughayoḥ āhlādadughāsu

Adverb -āhlādadugham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria