Declension table of āhlādadughāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhlādadughā | āhlādadughe | āhlādadughāḥ |
Vocative | āhlādadughe | āhlādadughe | āhlādadughāḥ |
Accusative | āhlādadughām | āhlādadughe | āhlādadughāḥ |
Instrumental | āhlādadughayā | āhlādadughābhyām | āhlādadughābhiḥ |
Dative | āhlādadughāyai | āhlādadughābhyām | āhlādadughābhyaḥ |
Ablative | āhlādadughāyāḥ | āhlādadughābhyām | āhlādadughābhyaḥ |
Genitive | āhlādadughāyāḥ | āhlādadughayoḥ | āhlādadughānām |
Locative | āhlādadughāyām | āhlādadughayoḥ | āhlādadughāsu |