Declension table of āhlādadughaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhlādadugham | āhlādadughe | āhlādadughāni |
Vocative | āhlādadugha | āhlādadughe | āhlādadughāni |
Accusative | āhlādadugham | āhlādadughe | āhlādadughāni |
Instrumental | āhlādadughena | āhlādadughābhyām | āhlādadughaiḥ |
Dative | āhlādadughāya | āhlādadughābhyām | āhlādadughebhyaḥ |
Ablative | āhlādadughāt | āhlādadughābhyām | āhlādadughebhyaḥ |
Genitive | āhlādadughasya | āhlādadughayoḥ | āhlādadughānām |
Locative | āhlādadughe | āhlādadughayoḥ | āhlādadugheṣu |