Declension table of āhlādadughaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhlādadughaḥ | āhlādadughau | āhlādadughāḥ |
Vocative | āhlādadugha | āhlādadughau | āhlādadughāḥ |
Accusative | āhlādadugham | āhlādadughau | āhlādadughān |
Instrumental | āhlādadughena | āhlādadughābhyām | āhlādadughaiḥ |
Dative | āhlādadughāya | āhlādadughābhyām | āhlādadughebhyaḥ |
Ablative | āhlādadughāt | āhlādadughābhyām | āhlādadughebhyaḥ |
Genitive | āhlādadughasya | āhlādadughayoḥ | āhlādadughānām |
Locative | āhlādadughe | āhlādadughayoḥ | āhlādadugheṣu |