Declension table of āhituṇḍika

Deva

MasculineSingularDualPlural
Nominativeāhituṇḍikaḥ āhituṇḍikau āhituṇḍikāḥ
Vocativeāhituṇḍika āhituṇḍikau āhituṇḍikāḥ
Accusativeāhituṇḍikam āhituṇḍikau āhituṇḍikān
Instrumentalāhituṇḍikena āhituṇḍikābhyām āhituṇḍikaiḥ āhituṇḍikebhiḥ
Dativeāhituṇḍikāya āhituṇḍikābhyām āhituṇḍikebhyaḥ
Ablativeāhituṇḍikāt āhituṇḍikābhyām āhituṇḍikebhyaḥ
Genitiveāhituṇḍikasya āhituṇḍikayoḥ āhituṇḍikānām
Locativeāhituṇḍike āhituṇḍikayoḥ āhituṇḍikeṣu

Compound āhituṇḍika -

Adverb -āhituṇḍikam -āhituṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria