Declension table of āhiti

Deva

FeminineSingularDualPlural
Nominativeāhitiḥ āhitī āhitayaḥ
Vocativeāhite āhitī āhitayaḥ
Accusativeāhitim āhitī āhitīḥ
Instrumentalāhityā āhitibhyām āhitibhiḥ
Dativeāhityai āhitaye āhitibhyām āhitibhyaḥ
Ablativeāhityāḥ āhiteḥ āhitibhyām āhitibhyaḥ
Genitiveāhityāḥ āhiteḥ āhityoḥ āhitīnām
Locativeāhityām āhitau āhityoḥ āhitiṣu

Compound āhiti -

Adverb -āhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria