Declension table of ?āhitaklamā

Deva

FeminineSingularDualPlural
Nominativeāhitaklamā āhitaklame āhitaklamāḥ
Vocativeāhitaklame āhitaklame āhitaklamāḥ
Accusativeāhitaklamām āhitaklame āhitaklamāḥ
Instrumentalāhitaklamayā āhitaklamābhyām āhitaklamābhiḥ
Dativeāhitaklamāyai āhitaklamābhyām āhitaklamābhyaḥ
Ablativeāhitaklamāyāḥ āhitaklamābhyām āhitaklamābhyaḥ
Genitiveāhitaklamāyāḥ āhitaklamayoḥ āhitaklamānām
Locativeāhitaklamāyām āhitaklamayoḥ āhitaklamāsu

Adverb -āhitaklamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria