Declension table of āhitāṅkāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhitāṅkā | āhitāṅke | āhitāṅkāḥ |
Vocative | āhitāṅke | āhitāṅke | āhitāṅkāḥ |
Accusative | āhitāṅkām | āhitāṅke | āhitāṅkāḥ |
Instrumental | āhitāṅkayā | āhitāṅkābhyām | āhitāṅkābhiḥ |
Dative | āhitāṅkāyai | āhitāṅkābhyām | āhitāṅkābhyaḥ |
Ablative | āhitāṅkāyāḥ | āhitāṅkābhyām | āhitāṅkābhyaḥ |
Genitive | āhitāṅkāyāḥ | āhitāṅkayoḥ | āhitāṅkānām |
Locative | āhitāṅkāyām | āhitāṅkayoḥ | āhitāṅkāsu |