Declension table of ?āhitāṅka

Deva

MasculineSingularDualPlural
Nominativeāhitāṅkaḥ āhitāṅkau āhitāṅkāḥ
Vocativeāhitāṅka āhitāṅkau āhitāṅkāḥ
Accusativeāhitāṅkam āhitāṅkau āhitāṅkān
Instrumentalāhitāṅkena āhitāṅkābhyām āhitāṅkaiḥ āhitāṅkebhiḥ
Dativeāhitāṅkāya āhitāṅkābhyām āhitāṅkebhyaḥ
Ablativeāhitāṅkāt āhitāṅkābhyām āhitāṅkebhyaḥ
Genitiveāhitāṅkasya āhitāṅkayoḥ āhitāṅkānām
Locativeāhitāṅke āhitāṅkayoḥ āhitāṅkeṣu

Compound āhitāṅka -

Adverb -āhitāṅkam -āhitāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria