Declension table of āhitāṅkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhitāṅkaḥ | āhitāṅkau | āhitāṅkāḥ |
Vocative | āhitāṅka | āhitāṅkau | āhitāṅkāḥ |
Accusative | āhitāṅkam | āhitāṅkau | āhitāṅkān |
Instrumental | āhitāṅkena | āhitāṅkābhyām | āhitāṅkaiḥ |
Dative | āhitāṅkāya | āhitāṅkābhyām | āhitāṅkebhyaḥ |
Ablative | āhitāṅkāt | āhitāṅkābhyām | āhitāṅkebhyaḥ |
Genitive | āhitāṅkasya | āhitāṅkayoḥ | āhitāṅkānām |
Locative | āhitāṅke | āhitāṅkayoḥ | āhitāṅkeṣu |