Declension table of ?āhitā

Deva

FeminineSingularDualPlural
Nominativeāhitā āhite āhitāḥ
Vocativeāhite āhite āhitāḥ
Accusativeāhitām āhite āhitāḥ
Instrumentalāhitayā āhitābhyām āhitābhiḥ
Dativeāhitāyai āhitābhyām āhitābhyaḥ
Ablativeāhitāyāḥ āhitābhyām āhitābhyaḥ
Genitiveāhitāyāḥ āhitayoḥ āhitānām
Locativeāhitāyām āhitayoḥ āhitāsu

Adverb -āhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria