Declension table of āhimataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhimatam | āhimate | āhimatāni |
Vocative | āhimata | āhimate | āhimatāni |
Accusative | āhimatam | āhimate | āhimatāni |
Instrumental | āhimatena | āhimatābhyām | āhimataiḥ |
Dative | āhimatāya | āhimatābhyām | āhimatebhyaḥ |
Ablative | āhimatāt | āhimatābhyām | āhimatebhyaḥ |
Genitive | āhimatasya | āhimatayoḥ | āhimatānām |
Locative | āhimate | āhimatayoḥ | āhimateṣu |