Declension table of āhīntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhīntaḥ | āhīntau | āhīntāḥ |
Vocative | āhīnta | āhīntau | āhīntāḥ |
Accusative | āhīntam | āhīntau | āhīntān |
Instrumental | āhīntena | āhīntābhyām | āhīntaiḥ |
Dative | āhīntāya | āhīntābhyām | āhīntebhyaḥ |
Ablative | āhīntāt | āhīntābhyām | āhīntebhyaḥ |
Genitive | āhīntasya | āhīntayoḥ | āhīntānām |
Locative | āhīnte | āhīntayoḥ | āhīnteṣu |