Declension table of āhīnta

Deva

MasculineSingularDualPlural
Nominativeāhīntaḥ āhīntau āhīntāḥ
Vocativeāhīnta āhīntau āhīntāḥ
Accusativeāhīntam āhīntau āhīntān
Instrumentalāhīntena āhīntābhyām āhīntaiḥ
Dativeāhīntāya āhīntābhyām āhīntebhyaḥ
Ablativeāhīntāt āhīntābhyām āhīntebhyaḥ
Genitiveāhīntasya āhīntayoḥ āhīntānām
Locativeāhīnte āhīntayoḥ āhīnteṣu

Compound āhīnta -

Adverb -āhīntam -āhīntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria