Declension table of ?āhīnta

Deva

MasculineSingularDualPlural
Nominativeāhīntaḥ āhīntau āhīntāḥ
Vocativeāhīnta āhīntau āhīntāḥ
Accusativeāhīntam āhīntau āhīntān
Instrumentalāhīntena āhīntābhyām āhīntaiḥ āhīntebhiḥ
Dativeāhīntāya āhīntābhyām āhīntebhyaḥ
Ablativeāhīntāt āhīntābhyām āhīntebhyaḥ
Genitiveāhīntasya āhīntayoḥ āhīntānām
Locativeāhīnte āhīntayoḥ āhīnteṣu

Compound āhīnta -

Adverb -āhīntam -āhīntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria