Declension table of ?āhicchattrāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhicchattrā | āhicchattre | āhicchattrāḥ |
Vocative | āhicchattre | āhicchattre | āhicchattrāḥ |
Accusative | āhicchattrām | āhicchattre | āhicchattrāḥ |
Instrumental | āhicchattrayā | āhicchattrābhyām | āhicchattrābhiḥ |
Dative | āhicchattrāyai | āhicchattrābhyām | āhicchattrābhyaḥ |
Ablative | āhicchattrāyāḥ | āhicchattrābhyām | āhicchattrābhyaḥ |
Genitive | āhicchattrāyāḥ | āhicchattrayoḥ | āhicchattrāṇām |
Locative | āhicchattrāyām | āhicchattrayoḥ | āhicchattrāsu |