Declension table of ?āhicchattrā

Deva

FeminineSingularDualPlural
Nominativeāhicchattrā āhicchattre āhicchattrāḥ
Vocativeāhicchattre āhicchattre āhicchattrāḥ
Accusativeāhicchattrām āhicchattre āhicchattrāḥ
Instrumentalāhicchattrayā āhicchattrābhyām āhicchattrābhiḥ
Dativeāhicchattrāyai āhicchattrābhyām āhicchattrābhyaḥ
Ablativeāhicchattrāyāḥ āhicchattrābhyām āhicchattrābhyaḥ
Genitiveāhicchattrāyāḥ āhicchattrayoḥ āhicchattrāṇām
Locativeāhicchattrāyām āhicchattrayoḥ āhicchattrāsu

Adverb -āhicchattram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria