Declension table of ?āhiṇḍaka

Deva

MasculineSingularDualPlural
Nominativeāhiṇḍakaḥ āhiṇḍakau āhiṇḍakāḥ
Vocativeāhiṇḍaka āhiṇḍakau āhiṇḍakāḥ
Accusativeāhiṇḍakam āhiṇḍakau āhiṇḍakān
Instrumentalāhiṇḍakena āhiṇḍakābhyām āhiṇḍakaiḥ āhiṇḍakebhiḥ
Dativeāhiṇḍakāya āhiṇḍakābhyām āhiṇḍakebhyaḥ
Ablativeāhiṇḍakāt āhiṇḍakābhyām āhiṇḍakebhyaḥ
Genitiveāhiṇḍakasya āhiṇḍakayoḥ āhiṇḍakānām
Locativeāhiṇḍake āhiṇḍakayoḥ āhiṇḍakeṣu

Compound āhiṇḍaka -

Adverb -āhiṇḍakam -āhiṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria