Declension table of ?āhiṃsiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhiṃsiḥ | āhiṃsī | āhiṃsayaḥ |
Vocative | āhiṃse | āhiṃsī | āhiṃsayaḥ |
Accusative | āhiṃsim | āhiṃsī | āhiṃsīn |
Instrumental | āhiṃsinā | āhiṃsibhyām | āhiṃsibhiḥ |
Dative | āhiṃsaye | āhiṃsibhyām | āhiṃsibhyaḥ |
Ablative | āhiṃseḥ | āhiṃsibhyām | āhiṃsibhyaḥ |
Genitive | āhiṃseḥ | āhiṃsyoḥ | āhiṃsīnām |
Locative | āhiṃsau | āhiṃsyoḥ | āhiṃsiṣu |