Declension table of ?āhiṃsi

Deva

MasculineSingularDualPlural
Nominativeāhiṃsiḥ āhiṃsī āhiṃsayaḥ
Vocativeāhiṃse āhiṃsī āhiṃsayaḥ
Accusativeāhiṃsim āhiṃsī āhiṃsīn
Instrumentalāhiṃsinā āhiṃsibhyām āhiṃsibhiḥ
Dativeāhiṃsaye āhiṃsibhyām āhiṃsibhyaḥ
Ablativeāhiṃseḥ āhiṃsibhyām āhiṃsibhyaḥ
Genitiveāhiṃseḥ āhiṃsyoḥ āhiṃsīnām
Locativeāhiṃsau āhiṃsyoḥ āhiṃsiṣu

Compound āhiṃsi -

Adverb -āhiṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria