Declension table of ?āhiṃsāyana

Deva

MasculineSingularDualPlural
Nominativeāhiṃsāyanaḥ āhiṃsāyanau āhiṃsāyanāḥ
Vocativeāhiṃsāyana āhiṃsāyanau āhiṃsāyanāḥ
Accusativeāhiṃsāyanam āhiṃsāyanau āhiṃsāyanān
Instrumentalāhiṃsāyanena āhiṃsāyanābhyām āhiṃsāyanaiḥ āhiṃsāyanebhiḥ
Dativeāhiṃsāyanāya āhiṃsāyanābhyām āhiṃsāyanebhyaḥ
Ablativeāhiṃsāyanāt āhiṃsāyanābhyām āhiṃsāyanebhyaḥ
Genitiveāhiṃsāyanasya āhiṃsāyanayoḥ āhiṃsāyanānām
Locativeāhiṃsāyane āhiṃsāyanayoḥ āhiṃsāyaneṣu

Compound āhiṃsāyana -

Adverb -āhiṃsāyanam -āhiṃsāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria