Declension table of ?āhavaśobhinī

Deva

FeminineSingularDualPlural
Nominativeāhavaśobhinī āhavaśobhinyau āhavaśobhinyaḥ
Vocativeāhavaśobhini āhavaśobhinyau āhavaśobhinyaḥ
Accusativeāhavaśobhinīm āhavaśobhinyau āhavaśobhinīḥ
Instrumentalāhavaśobhinyā āhavaśobhinībhyām āhavaśobhinībhiḥ
Dativeāhavaśobhinyai āhavaśobhinībhyām āhavaśobhinībhyaḥ
Ablativeāhavaśobhinyāḥ āhavaśobhinībhyām āhavaśobhinībhyaḥ
Genitiveāhavaśobhinyāḥ āhavaśobhinyoḥ āhavaśobhinīnām
Locativeāhavaśobhinyām āhavaśobhinyoḥ āhavaśobhinīṣu

Compound āhavaśobhini - āhavaśobhinī -

Adverb -āhavaśobhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria