Declension table of ?āhavaśobhin

Deva

MasculineSingularDualPlural
Nominativeāhavaśobhī āhavaśobhinau āhavaśobhinaḥ
Vocativeāhavaśobhin āhavaśobhinau āhavaśobhinaḥ
Accusativeāhavaśobhinam āhavaśobhinau āhavaśobhinaḥ
Instrumentalāhavaśobhinā āhavaśobhibhyām āhavaśobhibhiḥ
Dativeāhavaśobhine āhavaśobhibhyām āhavaśobhibhyaḥ
Ablativeāhavaśobhinaḥ āhavaśobhibhyām āhavaśobhibhyaḥ
Genitiveāhavaśobhinaḥ āhavaśobhinoḥ āhavaśobhinām
Locativeāhavaśobhini āhavaśobhinoḥ āhavaśobhiṣu

Compound āhavaśobhi -

Adverb -āhavaśobhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria