Declension table of āhavaśobhinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhavaśobhī | āhavaśobhinau | āhavaśobhinaḥ |
Vocative | āhavaśobhin | āhavaśobhinau | āhavaśobhinaḥ |
Accusative | āhavaśobhinam | āhavaśobhinau | āhavaśobhinaḥ |
Instrumental | āhavaśobhinā | āhavaśobhibhyām | āhavaśobhibhiḥ |
Dative | āhavaśobhine | āhavaśobhibhyām | āhavaśobhibhyaḥ |
Ablative | āhavaśobhinaḥ | āhavaśobhibhyām | āhavaśobhibhyaḥ |
Genitive | āhavaśobhinaḥ | āhavaśobhinoḥ | āhavaśobhinām |
Locative | āhavaśobhini | āhavaśobhinoḥ | āhavaśobhiṣu |