Declension table of ?āhatyavāda

Deva

MasculineSingularDualPlural
Nominativeāhatyavādaḥ āhatyavādau āhatyavādāḥ
Vocativeāhatyavāda āhatyavādau āhatyavādāḥ
Accusativeāhatyavādam āhatyavādau āhatyavādān
Instrumentalāhatyavādena āhatyavādābhyām āhatyavādaiḥ āhatyavādebhiḥ
Dativeāhatyavādāya āhatyavādābhyām āhatyavādebhyaḥ
Ablativeāhatyavādāt āhatyavādābhyām āhatyavādebhyaḥ
Genitiveāhatyavādasya āhatyavādayoḥ āhatyavādānām
Locativeāhatyavāde āhatyavādayoḥ āhatyavādeṣu

Compound āhatyavāda -

Adverb -āhatyavādam -āhatyavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria