Declension table of ?āhaspatyā

Deva

FeminineSingularDualPlural
Nominativeāhaspatyā āhaspatye āhaspatyāḥ
Vocativeāhaspatye āhaspatye āhaspatyāḥ
Accusativeāhaspatyām āhaspatye āhaspatyāḥ
Instrumentalāhaspatyayā āhaspatyābhyām āhaspatyābhiḥ
Dativeāhaspatyāyai āhaspatyābhyām āhaspatyābhyaḥ
Ablativeāhaspatyāyāḥ āhaspatyābhyām āhaspatyābhyaḥ
Genitiveāhaspatyāyāḥ āhaspatyayoḥ āhaspatyānām
Locativeāhaspatyāyām āhaspatyayoḥ āhaspatyāsu

Adverb -āhaspatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria