Declension table of ?āhanana

Deva

NeuterSingularDualPlural
Nominativeāhananam āhanane āhananāni
Vocativeāhanana āhanane āhananāni
Accusativeāhananam āhanane āhananāni
Instrumentalāhananena āhananābhyām āhananaiḥ
Dativeāhananāya āhananābhyām āhananebhyaḥ
Ablativeāhananāt āhananābhyām āhananebhyaḥ
Genitiveāhananasya āhananayoḥ āhananānām
Locativeāhanane āhananayoḥ āhananeṣu

Compound āhanana -

Adverb -āhananam -āhananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria