Declension table of āhāva

Deva

MasculineSingularDualPlural
Nominativeāhāvaḥ āhāvau āhāvāḥ
Vocativeāhāva āhāvau āhāvāḥ
Accusativeāhāvam āhāvau āhāvān
Instrumentalāhāvena āhāvābhyām āhāvaiḥ
Dativeāhāvāya āhāvābhyām āhāvebhyaḥ
Ablativeāhāvāt āhāvābhyām āhāvebhyaḥ
Genitiveāhāvasya āhāvayoḥ āhāvānām
Locativeāhāve āhāvayoḥ āhāveṣu

Compound āhāva -

Adverb -āhāvam -āhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria