Declension table of ?āhāryaśobhā

Deva

FeminineSingularDualPlural
Nominativeāhāryaśobhā āhāryaśobhe āhāryaśobhāḥ
Vocativeāhāryaśobhe āhāryaśobhe āhāryaśobhāḥ
Accusativeāhāryaśobhām āhāryaśobhe āhāryaśobhāḥ
Instrumentalāhāryaśobhayā āhāryaśobhābhyām āhāryaśobhābhiḥ
Dativeāhāryaśobhāyai āhāryaśobhābhyām āhāryaśobhābhyaḥ
Ablativeāhāryaśobhāyāḥ āhāryaśobhābhyām āhāryaśobhābhyaḥ
Genitiveāhāryaśobhāyāḥ āhāryaśobhayoḥ āhāryaśobhānām
Locativeāhāryaśobhāyām āhāryaśobhayoḥ āhāryaśobhāsu

Adverb -āhāryaśobham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria