Declension table of āhārika

Deva

MasculineSingularDualPlural
Nominativeāhārikaḥ āhārikau āhārikāḥ
Vocativeāhārika āhārikau āhārikāḥ
Accusativeāhārikam āhārikau āhārikān
Instrumentalāhārikeṇa āhārikābhyām āhārikaiḥ
Dativeāhārikāya āhārikābhyām āhārikebhyaḥ
Ablativeāhārikāt āhārikābhyām āhārikebhyaḥ
Genitiveāhārikasya āhārikayoḥ āhārikāṇām
Locativeāhārike āhārikayoḥ āhārikeṣu

Compound āhārika -

Adverb -āhārikam -āhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria