Declension table of ?āhāriṇī

Deva

FeminineSingularDualPlural
Nominativeāhāriṇī āhāriṇyau āhāriṇyaḥ
Vocativeāhāriṇi āhāriṇyau āhāriṇyaḥ
Accusativeāhāriṇīm āhāriṇyau āhāriṇīḥ
Instrumentalāhāriṇyā āhāriṇībhyām āhāriṇībhiḥ
Dativeāhāriṇyai āhāriṇībhyām āhāriṇībhyaḥ
Ablativeāhāriṇyāḥ āhāriṇībhyām āhāriṇībhyaḥ
Genitiveāhāriṇyāḥ āhāriṇyoḥ āhāriṇīnām
Locativeāhāriṇyām āhāriṇyoḥ āhāriṇīṣu

Compound āhāriṇi - āhāriṇī -

Adverb -āhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria