Declension table of āhāraśuddhiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhāraśuddhiḥ | āhāraśuddhī | āhāraśuddhayaḥ |
Vocative | āhāraśuddhe | āhāraśuddhī | āhāraśuddhayaḥ |
Accusative | āhāraśuddhim | āhāraśuddhī | āhāraśuddhīḥ |
Instrumental | āhāraśuddhyā | āhāraśuddhibhyām | āhāraśuddhibhiḥ |
Dative | āhāraśuddhyai āhāraśuddhaye | āhāraśuddhibhyām | āhāraśuddhibhyaḥ |
Ablative | āhāraśuddhyāḥ āhāraśuddheḥ | āhāraśuddhibhyām | āhāraśuddhibhyaḥ |
Genitive | āhāraśuddhyāḥ āhāraśuddheḥ | āhāraśuddhyoḥ | āhāraśuddhīnām |
Locative | āhāraśuddhyām āhāraśuddhau | āhāraśuddhyoḥ | āhāraśuddhiṣu |