Declension table of āhārayojana

Deva

NeuterSingularDualPlural
Nominativeāhārayojanam āhārayojane āhārayojanāni
Vocativeāhārayojana āhārayojane āhārayojanāni
Accusativeāhārayojanam āhārayojane āhārayojanāni
Instrumentalāhārayojanena āhārayojanābhyām āhārayojanaiḥ
Dativeāhārayojanāya āhārayojanābhyām āhārayojanebhyaḥ
Ablativeāhārayojanāt āhārayojanābhyām āhārayojanebhyaḥ
Genitiveāhārayojanasya āhārayojanayoḥ āhārayojanānām
Locativeāhārayojane āhārayojanayoḥ āhārayojaneṣu

Compound āhārayojana -

Adverb -āhārayojanam -āhārayojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria