Declension table of ?āhāravṛtti

Deva

FeminineSingularDualPlural
Nominativeāhāravṛttiḥ āhāravṛttī āhāravṛttayaḥ
Vocativeāhāravṛtte āhāravṛttī āhāravṛttayaḥ
Accusativeāhāravṛttim āhāravṛttī āhāravṛttīḥ
Instrumentalāhāravṛttyā āhāravṛttibhyām āhāravṛttibhiḥ
Dativeāhāravṛttyai āhāravṛttaye āhāravṛttibhyām āhāravṛttibhyaḥ
Ablativeāhāravṛttyāḥ āhāravṛtteḥ āhāravṛttibhyām āhāravṛttibhyaḥ
Genitiveāhāravṛttyāḥ āhāravṛtteḥ āhāravṛttyoḥ āhāravṛttīnām
Locativeāhāravṛttyām āhāravṛttau āhāravṛttyoḥ āhāravṛttiṣu

Compound āhāravṛtti -

Adverb -āhāravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria