Declension table of āhāravṛttiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhāravṛttiḥ | āhāravṛttī | āhāravṛttayaḥ |
Vocative | āhāravṛtte | āhāravṛttī | āhāravṛttayaḥ |
Accusative | āhāravṛttim | āhāravṛttī | āhāravṛttīḥ |
Instrumental | āhāravṛttyā | āhāravṛttibhyām | āhāravṛttibhiḥ |
Dative | āhāravṛttyai āhāravṛttaye | āhāravṛttibhyām | āhāravṛttibhyaḥ |
Ablative | āhāravṛttyāḥ āhāravṛtteḥ | āhāravṛttibhyām | āhāravṛttibhyaḥ |
Genitive | āhāravṛttyāḥ āhāravṛtteḥ | āhāravṛttyoḥ | āhāravṛttīnām |
Locative | āhāravṛttyām āhāravṛttau | āhāravṛttyoḥ | āhāravṛttiṣu |