Declension table of ?āhāranirgamasthāna

Deva

NeuterSingularDualPlural
Nominativeāhāranirgamasthānam āhāranirgamasthāne āhāranirgamasthānāni
Vocativeāhāranirgamasthāna āhāranirgamasthāne āhāranirgamasthānāni
Accusativeāhāranirgamasthānam āhāranirgamasthāne āhāranirgamasthānāni
Instrumentalāhāranirgamasthānena āhāranirgamasthānābhyām āhāranirgamasthānaiḥ
Dativeāhāranirgamasthānāya āhāranirgamasthānābhyām āhāranirgamasthānebhyaḥ
Ablativeāhāranirgamasthānāt āhāranirgamasthānābhyām āhāranirgamasthānebhyaḥ
Genitiveāhāranirgamasthānasya āhāranirgamasthānayoḥ āhāranirgamasthānānām
Locativeāhāranirgamasthāne āhāranirgamasthānayoḥ āhāranirgamasthāneṣu

Compound āhāranirgamasthāna -

Adverb -āhāranirgamasthānam -āhāranirgamasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria