Declension table of āhāraniḥsaraṇamārga

Deva

MasculineSingularDualPlural
Nominativeāhāraniḥsaraṇamārgaḥ āhāraniḥsaraṇamārgau āhāraniḥsaraṇamārgāḥ
Vocativeāhāraniḥsaraṇamārga āhāraniḥsaraṇamārgau āhāraniḥsaraṇamārgāḥ
Accusativeāhāraniḥsaraṇamārgam āhāraniḥsaraṇamārgau āhāraniḥsaraṇamārgān
Instrumentalāhāraniḥsaraṇamārgeṇa āhāraniḥsaraṇamārgābhyām āhāraniḥsaraṇamārgaiḥ
Dativeāhāraniḥsaraṇamārgāya āhāraniḥsaraṇamārgābhyām āhāraniḥsaraṇamārgebhyaḥ
Ablativeāhāraniḥsaraṇamārgāt āhāraniḥsaraṇamārgābhyām āhāraniḥsaraṇamārgebhyaḥ
Genitiveāhāraniḥsaraṇamārgasya āhāraniḥsaraṇamārgayoḥ āhāraniḥsaraṇamārgāṇām
Locativeāhāraniḥsaraṇamārge āhāraniḥsaraṇamārgayoḥ āhāraniḥsaraṇamārgeṣu

Compound āhāraniḥsaraṇamārga -

Adverb -āhāraniḥsaraṇamārgam -āhāraniḥsaraṇamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria