Declension table of āhārakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhārakam | āhārake | āhārakāṇi |
Vocative | āhāraka | āhārake | āhārakāṇi |
Accusative | āhārakam | āhārake | āhārakāṇi |
Instrumental | āhārakeṇa | āhārakābhyām | āhārakaiḥ |
Dative | āhārakāya | āhārakābhyām | āhārakebhyaḥ |
Ablative | āhārakāt | āhārakābhyām | āhārakebhyaḥ |
Genitive | āhārakasya | āhārakayoḥ | āhārakāṇām |
Locative | āhārake | āhārakayoḥ | āhārakeṣu |