Declension table of ?āhārabhūmi

Deva

FeminineSingularDualPlural
Nominativeāhārabhūmiḥ āhārabhūmī āhārabhūmayaḥ
Vocativeāhārabhūme āhārabhūmī āhārabhūmayaḥ
Accusativeāhārabhūmim āhārabhūmī āhārabhūmīḥ
Instrumentalāhārabhūmyā āhārabhūmibhyām āhārabhūmibhiḥ
Dativeāhārabhūmyai āhārabhūmaye āhārabhūmibhyām āhārabhūmibhyaḥ
Ablativeāhārabhūmyāḥ āhārabhūmeḥ āhārabhūmibhyām āhārabhūmibhyaḥ
Genitiveāhārabhūmyāḥ āhārabhūmeḥ āhārabhūmyoḥ āhārabhūmīṇām
Locativeāhārabhūmyām āhārabhūmau āhārabhūmyoḥ āhārabhūmiṣu

Compound āhārabhūmi -

Adverb -āhārabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria