Declension table of āhārabhūmiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhārabhūmiḥ | āhārabhūmī | āhārabhūmayaḥ |
Vocative | āhārabhūme | āhārabhūmī | āhārabhūmayaḥ |
Accusative | āhārabhūmim | āhārabhūmī | āhārabhūmīḥ |
Instrumental | āhārabhūmyā | āhārabhūmibhyām | āhārabhūmibhiḥ |
Dative | āhārabhūmyai āhārabhūmaye | āhārabhūmibhyām | āhārabhūmibhyaḥ |
Ablative | āhārabhūmyāḥ āhārabhūmeḥ | āhārabhūmibhyām | āhārabhūmibhyaḥ |
Genitive | āhārabhūmyāḥ āhārabhūmeḥ | āhārabhūmyoḥ | āhārabhūmīṇām |
Locative | āhārabhūmyām āhārabhūmau | āhārabhūmyoḥ | āhārabhūmiṣu |