Declension table of ?āhaṅkārikā

Deva

FeminineSingularDualPlural
Nominativeāhaṅkārikā āhaṅkārike āhaṅkārikāḥ
Vocativeāhaṅkārike āhaṅkārike āhaṅkārikāḥ
Accusativeāhaṅkārikām āhaṅkārike āhaṅkārikāḥ
Instrumentalāhaṅkārikayā āhaṅkārikābhyām āhaṅkārikābhiḥ
Dativeāhaṅkārikāyai āhaṅkārikābhyām āhaṅkārikābhyaḥ
Ablativeāhaṅkārikāyāḥ āhaṅkārikābhyām āhaṅkārikābhyaḥ
Genitiveāhaṅkārikāyāḥ āhaṅkārikayoḥ āhaṅkārikāṇām
Locativeāhaṅkārikāyām āhaṅkārikayoḥ āhaṅkārikāsu

Adverb -āhaṅkārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria