Declension table of āhṛtyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhṛtyā | āhṛtye | āhṛtyāḥ |
Vocative | āhṛtye | āhṛtye | āhṛtyāḥ |
Accusative | āhṛtyām | āhṛtye | āhṛtyāḥ |
Instrumental | āhṛtyayā | āhṛtyābhyām | āhṛtyābhiḥ |
Dative | āhṛtyāyai | āhṛtyābhyām | āhṛtyābhyaḥ |
Ablative | āhṛtyāyāḥ | āhṛtyābhyām | āhṛtyābhyaḥ |
Genitive | āhṛtyāyāḥ | āhṛtyayoḥ | āhṛtyānām |
Locative | āhṛtyāyām | āhṛtyayoḥ | āhṛtyāsu |