Declension table of āhṛtyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhṛtyam | āhṛtye | āhṛtyāni |
Vocative | āhṛtya | āhṛtye | āhṛtyāni |
Accusative | āhṛtyam | āhṛtye | āhṛtyāni |
Instrumental | āhṛtyena | āhṛtyābhyām | āhṛtyaiḥ |
Dative | āhṛtyāya | āhṛtyābhyām | āhṛtyebhyaḥ |
Ablative | āhṛtyāt | āhṛtyābhyām | āhṛtyebhyaḥ |
Genitive | āhṛtyasya | āhṛtyayoḥ | āhṛtyānām |
Locative | āhṛtye | āhṛtyayoḥ | āhṛtyeṣu |