Declension table of āhṛtyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhṛtyaḥ | āhṛtyau | āhṛtyāḥ |
Vocative | āhṛtya | āhṛtyau | āhṛtyāḥ |
Accusative | āhṛtyam | āhṛtyau | āhṛtyān |
Instrumental | āhṛtyena | āhṛtyābhyām | āhṛtyaiḥ |
Dative | āhṛtyāya | āhṛtyābhyām | āhṛtyebhyaḥ |
Ablative | āhṛtyāt | āhṛtyābhyām | āhṛtyebhyaḥ |
Genitive | āhṛtyasya | āhṛtyayoḥ | āhṛtyānām |
Locative | āhṛtye | āhṛtyayoḥ | āhṛtyeṣu |