Declension table of āhṛtya

Deva

MasculineSingularDualPlural
Nominativeāhṛtyaḥ āhṛtyau āhṛtyāḥ
Vocativeāhṛtya āhṛtyau āhṛtyāḥ
Accusativeāhṛtyam āhṛtyau āhṛtyān
Instrumentalāhṛtyena āhṛtyābhyām āhṛtyaiḥ
Dativeāhṛtyāya āhṛtyābhyām āhṛtyebhyaḥ
Ablativeāhṛtyāt āhṛtyābhyām āhṛtyebhyaḥ
Genitiveāhṛtyasya āhṛtyayoḥ āhṛtyānām
Locativeāhṛtye āhṛtyayoḥ āhṛtyeṣu

Compound āhṛtya -

Adverb -āhṛtyam -āhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria