Declension table of āhṛtayajñakratuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhṛtayajñakratu | āhṛtayajñakratunī | āhṛtayajñakratūni |
Vocative | āhṛtayajñakratu | āhṛtayajñakratunī | āhṛtayajñakratūni |
Accusative | āhṛtayajñakratu | āhṛtayajñakratunī | āhṛtayajñakratūni |
Instrumental | āhṛtayajñakratunā | āhṛtayajñakratubhyām | āhṛtayajñakratubhiḥ |
Dative | āhṛtayajñakratune | āhṛtayajñakratubhyām | āhṛtayajñakratubhyaḥ |
Ablative | āhṛtayajñakratunaḥ | āhṛtayajñakratubhyām | āhṛtayajñakratubhyaḥ |
Genitive | āhṛtayajñakratunaḥ | āhṛtayajñakratunoḥ | āhṛtayajñakratūnām |
Locative | āhṛtayajñakratuni | āhṛtayajñakratunoḥ | āhṛtayajñakratuṣu |