Declension table of āhṛtāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhṛtā | āhṛte | āhṛtāḥ |
Vocative | āhṛte | āhṛte | āhṛtāḥ |
Accusative | āhṛtām | āhṛte | āhṛtāḥ |
Instrumental | āhṛtayā | āhṛtābhyām | āhṛtābhiḥ |
Dative | āhṛtāyai | āhṛtābhyām | āhṛtābhyaḥ |
Ablative | āhṛtāyāḥ | āhṛtābhyām | āhṛtābhyaḥ |
Genitive | āhṛtāyāḥ | āhṛtayoḥ | āhṛtānām |
Locative | āhṛtāyām | āhṛtayoḥ | āhṛtāsu |