Declension table of āhṛtā

Deva

FeminineSingularDualPlural
Nominativeāhṛtā āhṛte āhṛtāḥ
Vocativeāhṛte āhṛte āhṛtāḥ
Accusativeāhṛtām āhṛte āhṛtāḥ
Instrumentalāhṛtayā āhṛtābhyām āhṛtābhiḥ
Dativeāhṛtāyai āhṛtābhyām āhṛtābhyaḥ
Ablativeāhṛtāyāḥ āhṛtābhyām āhṛtābhyaḥ
Genitiveāhṛtāyāḥ āhṛtayoḥ āhṛtānām
Locativeāhṛtāyām āhṛtayoḥ āhṛtāsu

Adverb -āhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria