Declension table of āhṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āhṛtam | āhṛte | āhṛtāni |
Vocative | āhṛta | āhṛte | āhṛtāni |
Accusative | āhṛtam | āhṛte | āhṛtāni |
Instrumental | āhṛtena | āhṛtābhyām | āhṛtaiḥ |
Dative | āhṛtāya | āhṛtābhyām | āhṛtebhyaḥ |
Ablative | āhṛtāt | āhṛtābhyām | āhṛtebhyaḥ |
Genitive | āhṛtasya | āhṛtayoḥ | āhṛtānām |
Locative | āhṛte | āhṛtayoḥ | āhṛteṣu |