Declension table of ?āgūrtinī

Deva

FeminineSingularDualPlural
Nominativeāgūrtinī āgūrtinyau āgūrtinyaḥ
Vocativeāgūrtini āgūrtinyau āgūrtinyaḥ
Accusativeāgūrtinīm āgūrtinyau āgūrtinīḥ
Instrumentalāgūrtinyā āgūrtinībhyām āgūrtinībhiḥ
Dativeāgūrtinyai āgūrtinībhyām āgūrtinībhyaḥ
Ablativeāgūrtinyāḥ āgūrtinībhyām āgūrtinībhyaḥ
Genitiveāgūrtinyāḥ āgūrtinyoḥ āgūrtinīnām
Locativeāgūrtinyām āgūrtinyoḥ āgūrtinīṣu

Compound āgūrtini - āgūrtinī -

Adverb -āgūrtini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria