Declension table of ?āgūrta

Deva

NeuterSingularDualPlural
Nominativeāgūrtam āgūrte āgūrtāni
Vocativeāgūrta āgūrte āgūrtāni
Accusativeāgūrtam āgūrte āgūrtāni
Instrumentalāgūrtena āgūrtābhyām āgūrtaiḥ
Dativeāgūrtāya āgūrtābhyām āgūrtebhyaḥ
Ablativeāgūrtāt āgūrtābhyām āgūrtebhyaḥ
Genitiveāgūrtasya āgūrtayoḥ āgūrtānām
Locativeāgūrte āgūrtayoḥ āgūrteṣu

Compound āgūrta -

Adverb -āgūrtam -āgūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria