Declension table of ?āgūrṇa

Deva

NeuterSingularDualPlural
Nominativeāgūrṇam āgūrṇe āgūrṇāni
Vocativeāgūrṇa āgūrṇe āgūrṇāni
Accusativeāgūrṇam āgūrṇe āgūrṇāni
Instrumentalāgūrṇena āgūrṇābhyām āgūrṇaiḥ
Dativeāgūrṇāya āgūrṇābhyām āgūrṇebhyaḥ
Ablativeāgūrṇāt āgūrṇābhyām āgūrṇebhyaḥ
Genitiveāgūrṇasya āgūrṇayoḥ āgūrṇānām
Locativeāgūrṇe āgūrṇayoḥ āgūrṇeṣu

Compound āgūrṇa -

Adverb -āgūrṇam -āgūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria