Declension table of ?āgūḥkaraṇa

Deva

NeuterSingularDualPlural
Nominativeāgūḥkaraṇam āgūḥkaraṇe āgūḥkaraṇāni
Vocativeāgūḥkaraṇa āgūḥkaraṇe āgūḥkaraṇāni
Accusativeāgūḥkaraṇam āgūḥkaraṇe āgūḥkaraṇāni
Instrumentalāgūḥkaraṇena āgūḥkaraṇābhyām āgūḥkaraṇaiḥ
Dativeāgūḥkaraṇāya āgūḥkaraṇābhyām āgūḥkaraṇebhyaḥ
Ablativeāgūḥkaraṇāt āgūḥkaraṇābhyām āgūḥkaraṇebhyaḥ
Genitiveāgūḥkaraṇasya āgūḥkaraṇayoḥ āgūḥkaraṇānām
Locativeāgūḥkaraṇe āgūḥkaraṇayoḥ āgūḥkaraṇeṣu

Compound āgūḥkaraṇa -

Adverb -āgūḥkaraṇam -āgūḥkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria