Declension table of ?āgurava

Deva

MasculineSingularDualPlural
Nominativeāguravaḥ āguravau āguravāḥ
Vocativeāgurava āguravau āguravāḥ
Accusativeāguravam āguravau āguravān
Instrumentalāguraveṇa āguravābhyām āguravaiḥ āguravebhiḥ
Dativeāguravāya āguravābhyām āguravebhyaḥ
Ablativeāguravāt āguravābhyām āguravebhyaḥ
Genitiveāguravasya āguravayoḥ āguravāṇām
Locativeāgurave āguravayoḥ āguraveṣu

Compound āgurava -

Adverb -āguravam -āguravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria