Declension table of ?āguraṇa

Deva

NeuterSingularDualPlural
Nominativeāguraṇam āguraṇe āguraṇāni
Vocativeāguraṇa āguraṇe āguraṇāni
Accusativeāguraṇam āguraṇe āguraṇāni
Instrumentalāguraṇena āguraṇābhyām āguraṇaiḥ
Dativeāguraṇāya āguraṇābhyām āguraṇebhyaḥ
Ablativeāguraṇāt āguraṇābhyām āguraṇebhyaḥ
Genitiveāguraṇasya āguraṇayoḥ āguraṇānām
Locativeāguraṇe āguraṇayoḥ āguraṇeṣu

Compound āguraṇa -

Adverb -āguraṇam -āguraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria