Declension table of ?āguṇṭhitā

Deva

FeminineSingularDualPlural
Nominativeāguṇṭhitā āguṇṭhite āguṇṭhitāḥ
Vocativeāguṇṭhite āguṇṭhite āguṇṭhitāḥ
Accusativeāguṇṭhitām āguṇṭhite āguṇṭhitāḥ
Instrumentalāguṇṭhitayā āguṇṭhitābhyām āguṇṭhitābhiḥ
Dativeāguṇṭhitāyai āguṇṭhitābhyām āguṇṭhitābhyaḥ
Ablativeāguṇṭhitāyāḥ āguṇṭhitābhyām āguṇṭhitābhyaḥ
Genitiveāguṇṭhitāyāḥ āguṇṭhitayoḥ āguṇṭhitānām
Locativeāguṇṭhitāyām āguṇṭhitayoḥ āguṇṭhitāsu

Adverb -āguṇṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria